वांछित मन्त्र चुनें

उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ । वन॒स्पति॑: शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥

अंग्रेज़ी लिप्यंतरण

upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṁṣi | vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena ||

पद पाठ

उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथः॑ । ऋ॒तु॒ऽथा । ह॒वींषि॑ । वन॒स्पतिः॑ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥ १०.११०.१०

ऋग्वेद » मण्डल:10» सूक्त:110» मन्त्र:10 | अष्टक:8» अध्याय:6» वर्ग:9» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्मन्या) हे वनस्पति ! अग्नि तू ! अपने को (समञ्जन्) सम्यक् व्यक्त करता हुआ-प्रकाशित-करता हुआ (देवानाम्) देवों का (पाथः) अन्न का दाता है (हवींषि) हव्यवस्तुओं का (ऋतुथा) ऋतु-ऋतु में समय-समय पर (उपावसृज) ऊपर प्रेरित कर (वनस्पतिः) वनों का-काष्ठों का पालक अग्नि (शमिता) मेघों का शमन करनेवाला विद्युत् (देवः-अग्निः) द्युस्थान में होनेवाला अग्नि अर्थात् सूर्य (हव्यम्) होमने योग्य वस्तु को (मधुना) मधु से (घृतेन) घृत से संयुक्त को (स्वदन्तु) दूसरों को स्वाद दें। अध्यात्मदृष्टि से−मानव समय-समय पर अपने आत्मा से परमात्मा को सङ्गत करता हुआ अध्यात्म अन्न का सम्पादन करे, पुनः भोज्य ओषधियों का स्वामी अग्नि रोगों का शमनकर्त्ता विद्युत् और सूर्य मधुघृत मिश्रित भोजन के समान खानेवाला होता है ॥१०॥
भावार्थभाषाः - अग्नि जब काष्ठों द्वारा प्रकट हो जाती है, तो वाय्वादि देवों का अन्न मधुघृत से मिश्रित हव्य पदार्थ उनको पहुँचाता है, इससे अग्नि विद्युन्मय वायु और सूर्य मानव के लिये हितकर होकर सुख पहुँचाते हैं। अध्यात्मदृष्टिसे−मानव समय-समय पर अपने को परमात्मा से सङ्गत करता हुआ आध्यात्मिक अन्न का सम्पादन करता है, जैसे भोज्य ओषधियों का स्वामी अग्नि रोगों का शमन करनेवाला विद्युन्मय वायु और द्युस्थान का सूर्य मधुघृत मिश्रित हव्य का भक्षण करके उपकारी होते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्मन्या समञ्जन्) हे वनस्पते ! अग्ने ! त्वम् ! आत्मानम् ‘आत्मशब्दस्य आ’ इत्यस्य लोपश्छान्दसः “मन्त्रेष्वाङ्यादेरात्मनः” [अष्टा० ६।४।१४१] पुनर्द्वितीयैकवचने “सुपां सुलुक्पूर्वसवर्णाच्छेया” [अष्टा० ७।१।३९] ‘या’ आदेशः-आत्मानं सम्यग्व्यक्तीकुर्वन् प्रकाशयन् (देवानां पाथः) देवानामन्नम् “अन्नमपि पाथ उच्यते” [निरु० ६।७] (हवींषि-ऋतुथा) हव्यानि वस्तूनि, ऋतावृतौ काले काले (उपावसृज) उपरि प्रेरय (वनस्पतिः शमिता-अग्निः-देवः) वनानां काष्ठानां पालयिता पार्थिवोऽग्निः, शमिता रोगाणां मेघानां वा शमयिता मध्यस्थानो वायुर्विद्युद्वा, “देवोऽग्निः द्युस्थाने भवः” देवः…द्युस्थानो भवति” [निरु० ७।१६] आदित्यः-इत्येते (हव्यं मधुना घृतेन स्वदन्तु) हव्यं मधुना घृतेन संयुज्य स्वदयन्तु। अध्यात्मदृष्ट्या−मानवः समये समये स्वात्मना परमात्मानं सङ्गमयन्-अध्यात्मान्नं सम्पादयेत् पुनस्त्वं वनस्पतिः, ओषधीनां भोज्यानां स्वामी रोगाणां शमयिता सूर्योऽग्निरिव मधुघृतमिश्रित-भोजनमिव भक्षयिता भवति ॥१०॥